千 手 經
<行者受持 通度寺 佛敎專門講院 編(1969)> |
◉ 淨口業眞言
『수리 수리 마하수리 수수리 사바하』 (3遍)
Śrī śrī mahāśrī suśrī svāhā
◉ 五方內外安慰諸神眞言
『나무 사만다 못다남 옴 도로도로 지미 사바하』 (3遍)
Namaḥ samanta buddhānām Oṃ dhuru dhuru jimi svāhā
◉ 開經偈
無上甚深微妙法 百千萬劫難遭遇
我今聞見得修持 願解如來眞實義
◉ 開法藏眞言
『옴 아라남 아라다』 (3遍)
Oṃ āraṇam ārata
【千手千眼觀自在菩薩 廣大圓滿無碍大悲心大陀羅尼啓請】
○ (讚觀音)
稽首觀音大悲呪 願力弘深相好身
千臂莊嚴普護持 天眼光明遍觀照
眞實語中宣密語 無爲心內起悲心
速令滿足諸希求 永使滅除諸罪業
天龍衆聖同慈護 百千三昧頓薰修
受持身是光明幢 受持心是神通藏
洗滌塵勞願濟海 超證菩提方便門
我今稱誦誓歸依 所願從心悉圓滿
○ (十大願)
南無大悲觀世音 願我速知一切法
南無大悲觀世音 願我早得智慧眼
南無大悲觀世音 願我速度一切衆
南無大悲觀世音 願我早得善方便
南無大悲觀世音 願我速乘般若船
南無大悲觀世音 願我早得越苦海
南無大悲觀世音 願我速得戒定道
南無大悲觀世音 願我早登圓寂山
南無大悲觀世音 願我速會無爲舍
南無大悲觀世音 願我早同法性身
○ (六向六誓)
我若向刀山 刀山自摧折
我若向火湯 火湯自消滅
我若向地獄 地獄自枯竭
我若向餓鬼 餓鬼自飽滿
我若向修羅 惡心自調伏
我若向蓄生 自得大智慧
○ (十二化身 名號)
南無 觀世音菩薩摩訶薩
南無 大勢至菩薩摩訶薩
南無 千手菩薩摩訶薩
南無 如意輪菩薩摩訶薩
南無 大輪菩薩摩訶薩
南無 觀自在菩薩摩訶薩
南無 正趣菩薩摩訶薩
南無 滿月菩薩摩訶薩
南無 水月菩薩摩訶薩
南無 軍茶利菩薩摩訶薩
南無 十一面菩薩摩訶薩
南無 諸大菩薩摩訶薩
○ (阿彌陀佛 名號)
『南無 本師阿彌陀佛』 (3遍)
◉ 神妙章句大陀羅尼
나모라 다나다라 야야 나막알약 바로기제 새바라야
모지 사다바야 마하 사다바야 마하가로 니가야
옴 살바 바예수 다라나 가라야 다사명 나막 가리다바
이맘알야 바로기제 새바라 다바 니라간타
나막 하리나야 마발다 이사미 살발타 사다남
수반 아예염 살바 보다남 바바말아 미수다감 다냐타
옴 아로계 아로가 마지로가 지가란제 혜혜하례
마하모지 사다바 사마라 사마라 하리나야
구로구로 갈마 사다야 사다야 도로도로 미연제
마하미연제 다라다라 다린나례 새바라 자라자라
마라 미마라 아마라 몰제 예혜혜 로계 새바라
라아 미사미 나사야 나베 사미사미 나사야 모하자라
미사미 나사야 호로호로 마라호로 하례 바나마 나바
사라사라 시리시리 소로소로 못쟈못쟈 모다야 모다야
매다라야 니라간타 가마사 날사남 바라 하라나야
마낙사바하 싯다야 사바하 마하싯다야 사바하
싯다유예 새바라야 사바하 니라간타야 사바하 바라하
목카싱하 목카야 사바하 바나마 하따야 사바하
자가라 욕다야 사바하 상카 섭나네 모다나야 사바하
마하라 구타 다라야 사바하 바마사간타 니사시체다
가릿나 이나야 사바하 먀가라 잘마이바 사나야 사바하
『나모라 다나다라 야야 나막알야 바로기제 새바라야
사바하』 (3遍)
Namo ratna-trayāya
Namaḥ Āryāvalokite-śvarārāya
bodhisattvāya mahā-sattvāya mahā-kāruṇikāya
Oṃ sarva-bhayeṣu trāṇa karāya
tasmai namaskṛrtvā imam Āryāvalokite-śvarā tava
Nīlakaṇṭha
Nāma hṛdaya ṁāvartayiṣyāmi
Sarvārtha-sādhanaṁ śubhaṁ ajeyaṁ
sarva-bhūtānāṁ bhava-mārga viśodhakam
tadyathā
Oṃ Āloke Āloka-mati lokā tikrānte ehy-ehi hare
Mahā-bodhisattva smara smara hṛdayam
Kuru-kuru karma
Sādhaya sādhaya dhuru-dhuru vijayante mahavijayante
dhara-dhara dharaṇiṁdhare śvara cala-cala
Mala-vimalā amala mūrtte ehy-ehi
Lokeśvara rāga-viṣaṁ vināśaya
Dveṣa-viṣaṁ vināśaya
Moha-jāla-viṣaṁ vināśaya
Hulu-hulu mala hulu hare
Padmanābha sara-sara siri-siri suru-suru
buddhyā-buddhyā bodhaya-bodhaya
Maitriya Nīlakaṇṭha kāmasya darśanāṁ
prahlādāya manaḥ svāhā
Siddhāya svāhā
Mahā-siddhāya svāhā
Siddhayogeśvarāya svāhā
Nīlakaṇṭhāya svāhā
Varāhamukha-siṁhamukhāya svāha
Padma-hastāya svāhā
Cakrāyudhāya svāhā
Śaṅkha-śabda-nibodhanāya svāhā
Mahālakuṭadharāya svāhā
Vāma-skanda-deśa-sthita kṛṣṇājināya svāhā
Vyāghra-carma-nivasanāya svāhā
Namo ratna-trayāya
Namaḥ Āryāvalokite-śvarāya svāhā
○ (四方讚)
一灑東方潔道場 二灑南方得淸凉
三灑西方俱淨土 四灑北方永安康
○ (道場讚)
道場淸淨無瑕穢 三寶天龍降此地
我今持誦妙眞言 願賜慈悲密加護
○ (懺悔偈)
我昔所造諸惡業 皆有無始貪瞋癡
從身口意之所生 一切我今皆懺悔
○ (懺除業障十二尊佛)
南無 懺除業障寶勝藏佛
寶光王火炎照佛
一切香華自在力王佛
百億恒河沙決定佛
振威德佛
金綱堅强消伏壞散佛
寶光月殿妙音尊王佛
歡喜藏摩尼寶積佛
無盡香勝王佛
獅子月佛
歡喜莊嚴珠王佛
帝寶幢摩尼勝光佛
○ (十惡懺悔)
殺生重罪今日懺悔 偸盜重罪今日懺悔
邪淫重罪今日懺悔 妄語重罪今日懺悔
綺語重罪今日懺悔 兩舌重罪今日懺悔
惡口重罪今日懺悔 貪愛重罪今日懺悔
瞋恚重罪今日懺悔 癡暗重罪今日懺悔
○ (懺悔後頌)
百劫積集罪 一念頓蕩盡
如火焚枯草 滅盡無有餘
○ (理懺悔偈)
罪無自性從心起 心若滅是罪亦亡
罪亡心滅兩俱空 是卽名爲眞懺悔
◉ 懺悔眞言
『옴 살바 못자모지 사다야 사바하』 (3遍)
Oṃ sarva bodha bodhisattvāya svāhā
○ (准提讚)
准提功德聚 寂靜心常誦 一切諸大難 無能侵是人
天上及人間 受福如佛等 遇此如意珠 定獲無等等
○ (歸依准提)
『南無 七俱胝佛母大准提菩薩』 (3遍)
◉ 淨法界眞言
『옴 남』 (3遍) Oṃ raṃ
◉ 護身眞言
『옴 치림』 (3遍) Oṃ chrūṃ
◉ 觀世音菩薩本心微妙六字大明王眞言
『옴 마니 반메 훔』 (3遍) Oṃ maṇi padme hūṃ
◉ 准提眞言
『나무사다남 삼먁 삼못다 구치남 다냐타』
Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ tadyathā
『옴 자례주례 준제 사바하 부림』 (3遍)
Oṃ cale cule cunde svāhā [bhrūm]
○ (准提後頌)
我今持誦大准提 卽發菩提廣大願
願我定慧速圓明 願我功德皆成就
願我勝福遍莊嚴 願共衆生成佛道
◉ 如來十大發願文
願我永離三惡道 願我速斷貪瞋癡
願我常聞佛法僧 願我勤修戒定慧
願我恒修諸佛學 願我不退菩提心
願我決定生安養 願我速見阿彌陀
願我分身遍塵刹 願我廣度諸衆生
◉ 發四弘誓願
衆生無遍誓願度 煩惱無盡誓願斷
法門無量誓願學 佛度無上誓願成
自性衆生誓願度 自性煩惱誓願斷
自性法門誓願學 自性佛道誓願成
◉ (願已) 發願已 歸命禮三寶
『南無 常住十方佛
南無 常住十方法
南無 常住十方僧』 (3遍)
◉ 淨三業眞言
『옴 사바바바 수다살바 달마 사바바바 수도함』 (3遍)
Oṃ svabhāva śuddha sarva-dharma-svabhāva-śuddho’haṃ
◉ 開壇眞言
『옴 바아라 놔로 다가다야 삼마야 바라베 사야 훔』 (3遍)
Oṃ vajra dvāro ḍhakkā tayā samāya pāra viṣaya hūṃ
◉ 建壇眞言
『옴 난다난다 나지나지 난다바리 사바하』 (3遍)
Oṃ nanda nanda nadi nadi nanda bhāri svāhā
◉ 淨法界眞言
羅字色鮮白 空點以嚴之 如彼髻明珠 置之於頂上
眞言同法界 無量重罪除 一切觸穢處 當加此字門
『나무 사만다 못다남 남』 (3遍)
Namaḥ samanta buddhānām raṃ
----------------------------------------------------
----------------------------------------------------
'천수경' 카테고리의 다른 글
관세음보살 42수주(觀世音菩薩四十二手呪) (0) | 2015.05.12 |
---|---|
千光眼觀自在菩薩秘密法經 (0) | 2015.05.12 |
千手千眼觀世音菩薩大悲心陀羅尼 (0) | 2015.05.12 |
千手千眼觀世音菩薩廣大圓滿無碍大悲心陀羅尼經 (0) | 2015.05.12 |
표준의례 한글 천수경 (0) | 2015.05.11 |